संस्कृतवाहिनी | Sanskrit Channel | PS

Description
( Prashasak Samiti Sanskrit Telegram Channel )

📢 @PrashasakSamitiNetwork - Largest Hindu Social Media Network
We recommend to visit

👮 महाराष्ट्र पोलीस 👮
👉 जिद्द तुमची मार्गदर्शन आमचे.
👉 गर्दीतून वर्दीपर्यंतचा प्रवास म्हणजे भरती
👉 भरती व्हायचं आणि वर्दीत यायचं एवढंच फक्त डोक्यात ठेवायचं
MOB :- 8999553581/7559297100
📝 संपर्कासाठी :- @Only_khaki_help
@dmin :- अपेक्षा सुरेश साळुंखे

Last updated 2 weeks, 3 days ago

महाराष्ट्रातील शासकीय तसेच केंद्र शासकीय नोकरीचे अपडेट्स देणारे टेलिग्राम चॅनेल!
Latest Government Job Portal www.MajhiNaukri.in
https://linktr.ee/MajhiNaukri

Last updated 2 years, 9 months ago

Official Telegram Channel of Maharashtra Public Service Commission

☎️Contact on helpline for technical assistance 7303821822 and 1800-1234-275

Follow us on Twitter :- @mpsc_office

Last updated 2 months ago

3 Wochen, 6 Tage her
1 Monat her
1 Monat her
1 Monat her

? बाल्ये पितुर्वशे तिष्ठेत्पाणिग्राहस्य यौवने। पुत्राणां भर्तरि प्रेते न भजेत्स्त्री स्वतन्त्रताम्॥

? स्त्री बाल्ये पितुश्च यौवने पाणिग्राहस्य पत्युश्च भर्तरि पत्यौ प्रेते मृते पुत्राणां वशे तिष्ठेत् स्वतन्त्रां न भजेत् न स्वीकुर्यात्

?स्त्री को बचपन में पिता के, युवावस्था में पति के और पति के मरने पर पुत्रों के वश में रहना चाहिए तथा स्वतन्त्रा का स्वीकार नहीं करना चाहिए।

? A woman should be subject to her father in childhood, her husband in youth and her sons after the husband is dead and should not accept independence.

?मनुस्मृतिः । ५।१४८॥  #Subhashitam

1 Monat her

कश्चिद् ख्रिष्टपन्थगुरुर्वनवासिक्षेत्रेषु स्वपन्थप्रचारं करोति स्म। तदर्थं कस्मिंश्चित् क्षेत्रे वनवासिनां सभामाहूयाघोषयत्। विग्रहद्वयम् अत्र जले निवेशयामि। यो विग्रहो जले निमज्जेत् तस्य भक्ता अपि तद्वत् पापसागरे निमज्जेयुश्च यो विग्रहो जले प्लवेत् तस्य भक्ताः पापसागरं तरिष्यन्ति। सर्वे वनचराः सन्तुष्टाः। सारल्येन एव निश्चयो भविष्यति। प्रथमः स ख्रिष्टस्य विग्रहं जले स्थापितवान्। तद्विग्रहो जलोपरि प्लवन् दृश्यते स्म। पुनः स रामचन्द्रस्य विग्रहं जले न्यक्षिपत्। तदैव रामचन्द्रविग्रहो निमज्जितो भूतः। सर्वे चकिताः।

तेषु एको धीमान् सर्वं चेष्टितं समवगत्यावदत्। बन्धुगण वयं सर्वे सदा अग्निपरिक्षणम् एव सर्वत्र शृणुमः। कुत इदं जलपरीक्षणम्। सीतया देव्या अपि अग्निपरीक्षणम् अङ्गीकृतम्। अथात्रापि अग्निपरीक्षणेन निर्णयो भवतु।
सर्वे सत्यं सत्यम् इत्यवदन्।

ख्रिष्टपन्थगुरुः तत्प्रतिकारं कर्तुम् अक्षम आसीत्। तेनैव धीमता विग्रहद्वयम् अग्नौ स्थापितम्। काष्ठमयी ख्रिष्टार्चा तत्क्षणम् एव दग्धा लोहमयश्च रामचन्द्रविग्रहोऽक्षतः। सर्वे तत्र रामचन्द्रस्य जयकारम् अकुर्वन्।

How to read in English?
Method 2

We recommend to visit

👮 महाराष्ट्र पोलीस 👮
👉 जिद्द तुमची मार्गदर्शन आमचे.
👉 गर्दीतून वर्दीपर्यंतचा प्रवास म्हणजे भरती
👉 भरती व्हायचं आणि वर्दीत यायचं एवढंच फक्त डोक्यात ठेवायचं
MOB :- 8999553581/7559297100
📝 संपर्कासाठी :- @Only_khaki_help
@dmin :- अपेक्षा सुरेश साळुंखे

Last updated 2 weeks, 3 days ago

महाराष्ट्रातील शासकीय तसेच केंद्र शासकीय नोकरीचे अपडेट्स देणारे टेलिग्राम चॅनेल!
Latest Government Job Portal www.MajhiNaukri.in
https://linktr.ee/MajhiNaukri

Last updated 2 years, 9 months ago

Official Telegram Channel of Maharashtra Public Service Commission

☎️Contact on helpline for technical assistance 7303821822 and 1800-1234-275

Follow us on Twitter :- @mpsc_office

Last updated 2 months ago