सुविचारः

Description
Good thoughts for a good mind and a beautiful life journey.
Advertising
We recommend to visit

👮 महाराष्ट्र पोलीस 👮
फक्त पोलीस भरती करणाऱ्या विद्यार्थ्यांसाठी
__खाकि_#lover_❤
जिद्द तुमची मार्गदर्शन आमचे.🙏
MOB :- 8999553581

मार्गदर्शक - राहुल गाडे (महाराष्ट्र पोलीस)

@dmin :- अपेक्षा सुरेश साळुंखे

@ONLY_KHAKI - जिंकूनच राहणार

Last updated 1 month, 4 weeks ago

Official Telegram Channel of Maharashtra Public Service Commission

☎️Contact on helpline for technical assistance 7303821822 and 1800-1234-275

Follow us on Twitter :- @mpsc_office

Last updated 1 month ago

♦️स्पर्धा परीक्षा pdf व विविध घडामोडी, तसेच राज्यसेवा, गट ब, गट क व इतर परीक्षा बाबतीत अभ्यासक्रम पासून ते मुलाखत पर्यंत सर्व माहिती..

Last updated 2 weeks, 2 days ago

2 weeks, 2 days ago
भक्तिः ज्ञानाय कल्पते।

भक्तिः ज्ञानाय कल्पते।
Devotion becomes wisdom.

आत्मज्ञानं मोक्षाय कल्पते।
Knowledge of the Self becomes liberation.

2 weeks, 3 days ago
रावणः रामाय क्रुध्यति। Ravana is angry …

रावणः रामाय क्रुध्यति। Ravana is angry with Rama.
शूर्पणखा सीतायै ईर्ष्यति। शूर्पणखा is jealous of सीता।
दुर्योधनः पाण्डवेभ्यः द्रुह्यति। दुर्योधनः plots against पाण्डवाः।

With the words क्रुध्यति ईर्ष्यति and द्रुह्यति, चतुर्थी विभक्तिः is used.

2 weeks, 4 days ago
भक्ताय रामायणं रोचते। One devotee likes …

भक्ताय रामायणं रोचते। One devotee likes Ramayan.
भक्ताभ्यां रामायणं रोचते। Two devotees like Ramayan.
भक्तेभ्यः रामायणं रोचते। Many devotess like Ramayan.

भक्ताय भक्ताभ्याम् भक्तेभ्यः (चतुर्थी विभक्तिः)

रामायणम् (the object of desire) is in प्रथमा विभक्तिः

3 weeks, 2 days ago
No श्रद्धा means no ज्ञानम्।

No श्रद्धा means no ज्ञानम्।

It is essential to have श्रद्धा in your teacher, and in the subject (any subject that you are pursuing -like studying संस्कृतम् or भारतीयसंस्कृतिः). Without this bond of trust (trust that the teacher/subject will lead me to higher), one cannot progress and remains ignorant.

🌻🌞🙏🙏

3 weeks, 3 days ago
तच्चित्रं भगवतः कृष्णस्य।

तच्चित्रं भगवतः कृष्णस्य।
तत् चित्रं भगवतः कृष्णस्य।
That चित्रम् is (of भगवान् कृष्णः)।

of भगवान् = भगवतः (षष्ठीविभक्तिः)
of कृष्णः = कृष्णस्य (षष्ठीविभक्तिः)

of भगवान् कृष्णः = भगवतः कृष्णस्य

तत् = that
तत् चित्रम् = that चित्रम्

तत् चित्रम् = तच्चित्रम् [Learn the sandhi rule here- https://youtu.be/bQ6XspPLWnE]

3 weeks, 4 days ago
कावेर्याः अपेक्षया गङ्गा दीर्घा।

कावेर्याः अपेक्षया गङ्गा दीर्घा।

कावेरी
कावेर्याः = of कावेरी (षष्ठीविभक्तिः)

कावेर्याः अपेक्षया = compared to कावेरी
गङ्गा दीर्घा = गङ्गा is long

https://csu.co.in/Sanskrit_Language_Teaching/lecture_24.mp4

1 month ago
साधुमैत्रन्यायः

साधुमैत्रन्यायः

It says friendship with good people not only lasts but it increases in strength and intensity with the increase of years.

1 month ago

श्रीकृष्णः बालकः।
तस्य नवनीतं बहु प्रियम्।

नवनीतम् = माखन् / butter

तस्य = उसका / his (षष्ठीविभक्तिः)

https://youtu.be/T69HKr8_Pw8?si=cM7uHdknuzbtGxam

YouTube

नवनीतचोरः श्रीकृष्णः - संस्कृतकथा with meaning and captions

नवनीतचोरः श्रीकृष्णः - संस्कृतकथा Krishna Stealing Butter - Samskrita Story with English meaning and captions. To view the captions, turn on the captions for the video. Text of the story is available at: https://bhashabodha.blogspot.com/2019/09/krishna-stealing…

1 month ago
सुविचारः
1 month, 1 week ago
यावद्वित्तोपार्जनसक्तः तावन्निजपरिवारो रक्तः।

यावद्वित्तोपार्जनसक्तः तावन्निजपरिवारो रक्तः।
पश्चाज्जीवति जर्जरदेहे वार्तां कोऽपि न पृच्छति गेहे॥

जब तक व्यक्ति धनोपार्जन में समर्थ है, तब तक परिवार में सभी उसके प्रति स्नेह प्रदर्शित करते हैं परन्तु अशक्त हो जाने पर उसे सामान्य बातचीत में भी नहीं पूछा जाता है ।

Until one is capable of contributing, people in the family love the person. After that, 😶

We recommend to visit

👮 महाराष्ट्र पोलीस 👮
फक्त पोलीस भरती करणाऱ्या विद्यार्थ्यांसाठी
__खाकि_#lover_❤
जिद्द तुमची मार्गदर्शन आमचे.🙏
MOB :- 8999553581

मार्गदर्शक - राहुल गाडे (महाराष्ट्र पोलीस)

@dmin :- अपेक्षा सुरेश साळुंखे

@ONLY_KHAKI - जिंकूनच राहणार

Last updated 1 month, 4 weeks ago

Official Telegram Channel of Maharashtra Public Service Commission

☎️Contact on helpline for technical assistance 7303821822 and 1800-1234-275

Follow us on Twitter :- @mpsc_office

Last updated 1 month ago

♦️स्पर्धा परीक्षा pdf व विविध घडामोडी, तसेच राज्यसेवा, गट ब, गट क व इतर परीक्षा बाबतीत अभ्यासक्रम पासून ते मुलाखत पर्यंत सर्व माहिती..

Last updated 2 weeks, 2 days ago