👮 महाराष्ट्र पोलीस 👮
👉 जिद्द तुमची मार्गदर्शन आमचे.
👉 गर्दीतून वर्दीपर्यंतचा प्रवास म्हणजे भरती
👉 भरती व्हायचं आणि वर्दीत यायचं एवढंच फक्त डोक्यात ठेवायचं
MOB :- 8999553581/7559297100
📝 संपर्कासाठी :- @Only_khaki_help
@dmin :- अपेक्षा सुरेश साळुंखे
Last updated 2 weeks, 4 days ago
महाराष्ट्रातील शासकीय तसेच केंद्र शासकीय नोकरीचे अपडेट्स देणारे टेलिग्राम चॅनेल!
Latest Government Job Portal www.MajhiNaukri.in
https://linktr.ee/MajhiNaukri
Last updated 2 years, 9 months ago
Official Telegram Channel of Maharashtra Public Service Commission
☎️Contact on helpline for technical assistance 7303821822 and 1800-1234-275
Follow us on Twitter :- @mpsc_office
Last updated 2 months ago
Edit, Sign and Share PDF files on the go. Download the Acrobat Reader app: https://adobeacrobat.app.link/Mhhs4GmNsxb
मान्याः!
सादरं सूचयामः यत् शुक्रवासरात् (06/सितम्बर्/2024 इति दिनाङ्कात्) वैयाकरणसिद्धान्तकौमुद्याः पूर्वकृदन्तप्रकरणस्य पाठः आरप्स्यते।
अतः भवन्तः भवत्परिचये वा केपि इच्छुकाः यदि स्युः तर्हि अस्यां कक्षायां पठितॄणां सादरं स्वागतम्।
कक्षासमयः -
बुधवासरे प्रातः - 07:00am-तः 08:00am
शुक्रवासरे सायम् - 07:00pm-तः 08:00pm
इति सप्ताहे कक्षाद्वयम् एव।
अध्यापकः - डा जयकृष्णशर्मा
अधिकविवरणार्थं सम्पर्कसूत्रम् - 9910672036
न्यायपाठस्य प्रारूपं साक्षात् अत्र अपि द्रष्टुं शक्यम्।
सरलरीत्या न्यायशास्त्रं पठितुं कश्चन अवसरः
नमस्कारः मान्याः!
लोके सर्वाणि शास्त्राणि परस्परोपकारकाणि भवन्ति । एकेन शास्त्रेण शास्त्रान्तरं गतार्थतां न प्राप्नोति । एकैकमपि शास्त्रं स्वीयम् असाधारणं प्रमेयतत्त्वं प्रतिपादयति । शास्त्रान्तरव्याख्यानेषु प्रमेयनिरूपणाय गौतमीया प्रमाणनिरूपणपद्धतिः कणादीयपदार्थव्यवस्थापनरीतिश्च बहुधा उपयुज्यते । अत एव विविधशास्त्रार्थसारसमाकलनाय न्यायवैशेषिकशास्त्रज्ञानम् अत्यावश्यकं भवति। अत एव उक्तं - 'काणादं पाणिनीयञ्च सर्वशास्त्रोपकारकम्' इति ।
कणादप्रणीतं वैशेषिकशास्त्रम्, गौतमप्रणीतं प्राचीनन्यायशास्त्रम्, गङ्गेशोपाध्यायप्रणीतं नव्यन्यायशास्त्रमिति तर्कशास्त्रस्य यद्यपि तिस्रः धाराः वर्तन्ते। किन्तु इमानि शास्त्राणि व्याख्योपव्याख्यापरम्परया गभीरया शैल्या च महतीं विस्तृतिं जटिलतां च प्राप्तानि। अतः प्राचीनन्यायवैशेषिकयोः नव्यन्यायस्य च सारं अभिनवशैल्या निबन्धनाय 'प्रज्ञानम्' इति संस्थया तर्कप्रवेशस्य सरण्यः आरब्धाः। अत्राद्या सरणिः भवति तर्कप्रवेशस्य काणादसरणिः। अत्र प्राच्य-नव्य-न्याय-वैशेषिकग्रन्थेषु अविद्यमानं नूतनं तत्त्वं किमपि न निरूप्यते, तथापि लक्षणानि सर्वाणि प्रायशः एकत्र सङ्गृहीतानि, पारिभाषिकपदार्थाः संसर्गमुखेन सङ्गृह्य निरूपिताः, कार्यकारणभावाश्च नैकविधाः सङ्ग्रह्य अत्र वर्णिताः इति अस्य ग्रन्थस्य विशेषः भवति।
अस्य तर्कप्रवेशग्रन्थस्य (काणादसरणिः) पाठः बहुसरालया रीत्या चित्रप्रदर्शनपूर्वकं ppt द्वारा मया करिष्यते। अत एव च केषाञ्चित् मत्परिचितानां पिपठिषूणाम् आग्रहेण तर्कप्रवेशः (काणादसरणिः) इति कक्ष्या मया आरप्स्यते। सद्यः सप्ताहे एका एव कक्षा भवति। अस्मिन् रविवासरे (04/08/2024) सायं सप्तवादनतः अष्टवादनं यावत् एकां कक्षां कुर्मः। अग्रिमसप्ताहात् तु रवि-सोम-मंगल-बुधवासरेषु एकस्मिन् दिवसे सायम् एकस्याः कक्षायाः समयं निश्चेष्यामः सर्वे मिलित्वा। अस्मिन् मासे यदि कक्षा अनवरतं निर्विघ्नतया च चलति तर्हि अग्रिममासात् सर्वेषां सम्मत्या कक्षाद्वयमपि कर्तुं शक्नुमः सर्वेषाम् समयानुकूल्यं दृष्ट्वा।
विशेषाः अवधेयाश्च -
• कक्षातः पूर्वं पिपिटिसहितं नोट्स् इत्यादिकं सर्वेभ्यः दास्यते। कक्षातः परं विडियोरिकार्ड् अपि दास्यते टेलिग्राम-समूह-माध्यमेन।
• यदि कस्माच्चित् कारणात् कदाचित् कक्षाम् आगन्तुं केनापि न शक्यते तर्हि पश्चात् यथानुकूल्यं विडियो रिकार्ड् श्रोतुं शक्यते।
• मासे एकवारं परीक्षा करिष्यते। परीक्षा अनिवार्या नास्ति ये इच्छन्ति ते लिखेयुः। ये नेच्छन्ति ते नापि लिखेयुः।
* * कक्षा जूम्-माध्यमेन भविष्यति।
• शुल्कम् - प्रतिजनम् एकस्याः कक्षायाः द्विशतरूप्यकाणि(200/-) मासे चतस्रः कक्षाः चेत् आहत्य 800/- रूप्यकाणि। यदि च अग्रिमेषु मासेषु सप्ताहे कक्षाद्वयं करिष्यते तर्हि तदनुगुणं शुल्कं स्वीकरिष्यते।
• कक्षाशुल्कं मासान्ते एव देयम्।
अतः भवतां परिचये केऽपि पठितुम् इच्छन्ति तर्हि तान् अस्याः तर्ककक्षायाः विषये सूचयन्तु प्रेरयन्तु च इति प्रार्थये।
अधः प्रदत्तं लिंक् प्रति गत्वा भवन्तः एकस्य पाठस्य प्रारूपं पाठशैलीं च द्रष्टुम् अर्हन्ति -
Link ?
https://drive.google.com/file/d/12zoT7RRbkw-QxAufYuayyc015uaFby8p/view?usp=sharing
सम्पर्कसूत्रम् - 9449145351
डा. वाणी एम् हेगडे
सादरं नमस्काराः संस्कृतवाङ्मयप्रवेशाय संस्कृतव्याकरणम् अत्यन्तमावश्यकम् । व्याकरणग्रन्थाः बहवो हि सन्ति । तत्र बहुसुलभेन पाणिनीये प्रवेशं कारयति लघुसिद्धान्तकौमुदी। बहुसरलया रीत्या ppt द्वारा लघुसिद्धान्तकौमुदी, वैयाकरणसिद्धान्तकौमुदी एवं व्याकरणेतरग्रन्थाः…
सादरं नमस्काराः
संस्कृतवाङ्मयप्रवेशाय संस्कृतव्याकरणम् अत्यन्तमावश्यकम् । व्याकरणग्रन्थाः बहवो हि सन्ति । तत्र बहुसुलभेन पाणिनीये प्रवेशं कारयति लघुसिद्धान्तकौमुदी।
बहुसरलया रीत्या ppt द्वारा लघुसिद्धान्तकौमुदी, वैयाकरणसिद्धान्तकौमुदी एवं व्याकरणेतरग्रन्थाः यथा भगवद्गीता , रामायणं अमरकोशः , बालानां कृते नित्यकर्मणि उपयुक्ताः श्लोकाः, अष्टाङ्गाहृदयम् एवं NIOS व्याकरणविषयाः अपि मया पाठ्यन्ते।
इच्छुकाः छात्राः कक्षासमयम् एवं कक्षाशुल्कं च ज्ञातुं मम सम्पर्कं कर्तुमर्हन्ति। मम संख्या। 8762283384 ।
भवतां परिचये यदि केऽपि पिपठिषवः सन्ति तर्हि तेभ्यः एतां सूचनां कृपया प्रेषयन्तु।
इति
एम् महेश कुमार
(MA in Vyakarana from Rajiv Gandhi Campus Shringeri , Currently pursuing PhD from Central Sanskrit University)
Working at
Assistant Professor
N K Jabshetty Ayurvedic Medical College Bidar
पाठस्य एकं प्रारूपं अत्र पश्यन्तु ????????
https://drive.google.com/file/d/1-vWRC5utgvy69mYKmxKwvp1ofSAvmNiQ/view?usp=drivesdk
https://drive.google.com/file/d/1-vciitVgbw-gSO5MPGGKV2TKldzrXtRM/view?usp=drivesdk
अद्य काचित् अन्या अपि विशिष्टा सूचना भवत्सु देया अस्ति। सा च एवम् - ?
👮 महाराष्ट्र पोलीस 👮
👉 जिद्द तुमची मार्गदर्शन आमचे.
👉 गर्दीतून वर्दीपर्यंतचा प्रवास म्हणजे भरती
👉 भरती व्हायचं आणि वर्दीत यायचं एवढंच फक्त डोक्यात ठेवायचं
MOB :- 8999553581/7559297100
📝 संपर्कासाठी :- @Only_khaki_help
@dmin :- अपेक्षा सुरेश साळुंखे
Last updated 2 weeks, 4 days ago
महाराष्ट्रातील शासकीय तसेच केंद्र शासकीय नोकरीचे अपडेट्स देणारे टेलिग्राम चॅनेल!
Latest Government Job Portal www.MajhiNaukri.in
https://linktr.ee/MajhiNaukri
Last updated 2 years, 9 months ago
Official Telegram Channel of Maharashtra Public Service Commission
☎️Contact on helpline for technical assistance 7303821822 and 1800-1234-275
Follow us on Twitter :- @mpsc_office
Last updated 2 months ago